Declension table of ?mahadbhūtā

Deva

FeminineSingularDualPlural
Nominativemahadbhūtā mahadbhūte mahadbhūtāḥ
Vocativemahadbhūte mahadbhūte mahadbhūtāḥ
Accusativemahadbhūtām mahadbhūte mahadbhūtāḥ
Instrumentalmahadbhūtayā mahadbhūtābhyām mahadbhūtābhiḥ
Dativemahadbhūtāyai mahadbhūtābhyām mahadbhūtābhyaḥ
Ablativemahadbhūtāyāḥ mahadbhūtābhyām mahadbhūtābhyaḥ
Genitivemahadbhūtāyāḥ mahadbhūtayoḥ mahadbhūtānām
Locativemahadbhūtāyām mahadbhūtayoḥ mahadbhūtāsu

Adverb -mahadbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria