Declension table of ?mahadāśraya

Deva

NeuterSingularDualPlural
Nominativemahadāśrayam mahadāśraye mahadāśrayāṇi
Vocativemahadāśraya mahadāśraye mahadāśrayāṇi
Accusativemahadāśrayam mahadāśraye mahadāśrayāṇi
Instrumentalmahadāśrayeṇa mahadāśrayābhyām mahadāśrayaiḥ
Dativemahadāśrayāya mahadāśrayābhyām mahadāśrayebhyaḥ
Ablativemahadāśrayāt mahadāśrayābhyām mahadāśrayebhyaḥ
Genitivemahadāśrayasya mahadāśrayayoḥ mahadāśrayāṇām
Locativemahadāśraye mahadāśrayayoḥ mahadāśrayeṣu

Compound mahadāśraya -

Adverb -mahadāśrayam -mahadāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria