Declension table of ?mahāśvāsasārin

Deva

MasculineSingularDualPlural
Nominativemahāśvāsasārī mahāśvāsasāriṇau mahāśvāsasāriṇaḥ
Vocativemahāśvāsasārin mahāśvāsasāriṇau mahāśvāsasāriṇaḥ
Accusativemahāśvāsasāriṇam mahāśvāsasāriṇau mahāśvāsasāriṇaḥ
Instrumentalmahāśvāsasāriṇā mahāśvāsasāribhyām mahāśvāsasāribhiḥ
Dativemahāśvāsasāriṇe mahāśvāsasāribhyām mahāśvāsasāribhyaḥ
Ablativemahāśvāsasāriṇaḥ mahāśvāsasāribhyām mahāśvāsasāribhyaḥ
Genitivemahāśvāsasāriṇaḥ mahāśvāsasāriṇoḥ mahāśvāsasāriṇām
Locativemahāśvāsasāriṇi mahāśvāsasāriṇoḥ mahāśvāsasāriṣu

Compound mahāśvāsasāri -

Adverb -mahāśvāsasāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria