Declension table of ?mahāśaivatantra

Deva

NeuterSingularDualPlural
Nominativemahāśaivatantram mahāśaivatantre mahāśaivatantrāṇi
Vocativemahāśaivatantra mahāśaivatantre mahāśaivatantrāṇi
Accusativemahāśaivatantram mahāśaivatantre mahāśaivatantrāṇi
Instrumentalmahāśaivatantreṇa mahāśaivatantrābhyām mahāśaivatantraiḥ
Dativemahāśaivatantrāya mahāśaivatantrābhyām mahāśaivatantrebhyaḥ
Ablativemahāśaivatantrāt mahāśaivatantrābhyām mahāśaivatantrebhyaḥ
Genitivemahāśaivatantrasya mahāśaivatantrayoḥ mahāśaivatantrāṇām
Locativemahāśaivatantre mahāśaivatantrayoḥ mahāśaivatantreṣu

Compound mahāśaivatantra -

Adverb -mahāśaivatantram -mahāśaivatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria