Declension table of ?mahātyāginī

Deva

FeminineSingularDualPlural
Nominativemahātyāginī mahātyāginyau mahātyāginyaḥ
Vocativemahātyāgini mahātyāginyau mahātyāginyaḥ
Accusativemahātyāginīm mahātyāginyau mahātyāginīḥ
Instrumentalmahātyāginyā mahātyāginībhyām mahātyāginībhiḥ
Dativemahātyāginyai mahātyāginībhyām mahātyāginībhyaḥ
Ablativemahātyāginyāḥ mahātyāginībhyām mahātyāginībhyaḥ
Genitivemahātyāginyāḥ mahātyāginyoḥ mahātyāginīnām
Locativemahātyāginyām mahātyāginyoḥ mahātyāginīṣu

Compound mahātyāgini - mahātyāginī -

Adverb -mahātyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria