Declension table of ?mahātyāgin

Deva

MasculineSingularDualPlural
Nominativemahātyāgī mahātyāginau mahātyāginaḥ
Vocativemahātyāgin mahātyāginau mahātyāginaḥ
Accusativemahātyāginam mahātyāginau mahātyāginaḥ
Instrumentalmahātyāginā mahātyāgibhyām mahātyāgibhiḥ
Dativemahātyāgine mahātyāgibhyām mahātyāgibhyaḥ
Ablativemahātyāginaḥ mahātyāgibhyām mahātyāgibhyaḥ
Genitivemahātyāginaḥ mahātyāginoḥ mahātyāginām
Locativemahātyāgini mahātyāginoḥ mahātyāgiṣu

Compound mahātyāgi -

Adverb -mahātyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria