Declension table of ?mahātripurasundaryuttaratāpanī

Deva

FeminineSingularDualPlural
Nominativemahātripurasundaryuttaratāpanī mahātripurasundaryuttaratāpanyau mahātripurasundaryuttaratāpanyaḥ
Vocativemahātripurasundaryuttaratāpani mahātripurasundaryuttaratāpanyau mahātripurasundaryuttaratāpanyaḥ
Accusativemahātripurasundaryuttaratāpanīm mahātripurasundaryuttaratāpanyau mahātripurasundaryuttaratāpanīḥ
Instrumentalmahātripurasundaryuttaratāpanyā mahātripurasundaryuttaratāpanībhyām mahātripurasundaryuttaratāpanībhiḥ
Dativemahātripurasundaryuttaratāpanyai mahātripurasundaryuttaratāpanībhyām mahātripurasundaryuttaratāpanībhyaḥ
Ablativemahātripurasundaryuttaratāpanyāḥ mahātripurasundaryuttaratāpanībhyām mahātripurasundaryuttaratāpanībhyaḥ
Genitivemahātripurasundaryuttaratāpanyāḥ mahātripurasundaryuttaratāpanyoḥ mahātripurasundaryuttaratāpanīnām
Locativemahātripurasundaryuttaratāpanyām mahātripurasundaryuttaratāpanyoḥ mahātripurasundaryuttaratāpanīṣu

Compound mahātripurasundaryuttaratāpani - mahātripurasundaryuttaratāpanī -

Adverb -mahātripurasundaryuttaratāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria