Declension table of ?mahātripurasundarīkavaca

Deva

NeuterSingularDualPlural
Nominativemahātripurasundarīkavacam mahātripurasundarīkavace mahātripurasundarīkavacāni
Vocativemahātripurasundarīkavaca mahātripurasundarīkavace mahātripurasundarīkavacāni
Accusativemahātripurasundarīkavacam mahātripurasundarīkavace mahātripurasundarīkavacāni
Instrumentalmahātripurasundarīkavacena mahātripurasundarīkavacābhyām mahātripurasundarīkavacaiḥ
Dativemahātripurasundarīkavacāya mahātripurasundarīkavacābhyām mahātripurasundarīkavacebhyaḥ
Ablativemahātripurasundarīkavacāt mahātripurasundarīkavacābhyām mahātripurasundarīkavacebhyaḥ
Genitivemahātripurasundarīkavacasya mahātripurasundarīkavacayoḥ mahātripurasundarīkavacānām
Locativemahātripurasundarīkavace mahātripurasundarīkavacayoḥ mahātripurasundarīkavaceṣu

Compound mahātripurasundarīkavaca -

Adverb -mahātripurasundarīkavacam -mahātripurasundarīkavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria