Declension table of ?mahātmavat

Deva

NeuterSingularDualPlural
Nominativemahātmavat mahātmavantī mahātmavatī mahātmavanti
Vocativemahātmavat mahātmavantī mahātmavatī mahātmavanti
Accusativemahātmavat mahātmavantī mahātmavatī mahātmavanti
Instrumentalmahātmavatā mahātmavadbhyām mahātmavadbhiḥ
Dativemahātmavate mahātmavadbhyām mahātmavadbhyaḥ
Ablativemahātmavataḥ mahātmavadbhyām mahātmavadbhyaḥ
Genitivemahātmavataḥ mahātmavatoḥ mahātmavatām
Locativemahātmavati mahātmavatoḥ mahātmavatsu

Adverb -mahātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria