Declension table of ?mahātithi

Deva

FeminineSingularDualPlural
Nominativemahātithiḥ mahātithī mahātithayaḥ
Vocativemahātithe mahātithī mahātithayaḥ
Accusativemahātithim mahātithī mahātithīḥ
Instrumentalmahātithyā mahātithibhyām mahātithibhiḥ
Dativemahātithyai mahātithaye mahātithibhyām mahātithibhyaḥ
Ablativemahātithyāḥ mahātitheḥ mahātithibhyām mahātithibhyaḥ
Genitivemahātithyāḥ mahātitheḥ mahātithyoḥ mahātithīnām
Locativemahātithyām mahātithau mahātithyoḥ mahātithiṣu

Compound mahātithi -

Adverb -mahātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria