Declension table of ?mahātiktakā

Deva

FeminineSingularDualPlural
Nominativemahātiktakā mahātiktake mahātiktakāḥ
Vocativemahātiktake mahātiktake mahātiktakāḥ
Accusativemahātiktakām mahātiktake mahātiktakāḥ
Instrumentalmahātiktakayā mahātiktakābhyām mahātiktakābhiḥ
Dativemahātiktakāyai mahātiktakābhyām mahātiktakābhyaḥ
Ablativemahātiktakāyāḥ mahātiktakābhyām mahātiktakābhyaḥ
Genitivemahātiktakāyāḥ mahātiktakayoḥ mahātiktakānām
Locativemahātiktakāyām mahātiktakayoḥ mahātiktakāsu

Adverb -mahātiktakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria