Declension table of ?mahātiktā

Deva

FeminineSingularDualPlural
Nominativemahātiktā mahātikte mahātiktāḥ
Vocativemahātikte mahātikte mahātiktāḥ
Accusativemahātiktām mahātikte mahātiktāḥ
Instrumentalmahātiktayā mahātiktābhyām mahātiktābhiḥ
Dativemahātiktāyai mahātiktābhyām mahātiktābhyaḥ
Ablativemahātiktāyāḥ mahātiktābhyām mahātiktābhyaḥ
Genitivemahātiktāyāḥ mahātiktayoḥ mahātiktānām
Locativemahātiktāyām mahātiktayoḥ mahātiktāsu

Adverb -mahātiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria