Declension table of ?mahātīkṣṇa

Deva

MasculineSingularDualPlural
Nominativemahātīkṣṇaḥ mahātīkṣṇau mahātīkṣṇāḥ
Vocativemahātīkṣṇa mahātīkṣṇau mahātīkṣṇāḥ
Accusativemahātīkṣṇam mahātīkṣṇau mahātīkṣṇān
Instrumentalmahātīkṣṇena mahātīkṣṇābhyām mahātīkṣṇaiḥ mahātīkṣṇebhiḥ
Dativemahātīkṣṇāya mahātīkṣṇābhyām mahātīkṣṇebhyaḥ
Ablativemahātīkṣṇāt mahātīkṣṇābhyām mahātīkṣṇebhyaḥ
Genitivemahātīkṣṇasya mahātīkṣṇayoḥ mahātīkṣṇānām
Locativemahātīkṣṇe mahātīkṣṇayoḥ mahātīkṣṇeṣu

Compound mahātīkṣṇa -

Adverb -mahātīkṣṇam -mahātīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria