Declension table of ?mahātattvā

Deva

FeminineSingularDualPlural
Nominativemahātattvā mahātattve mahātattvāḥ
Vocativemahātattve mahātattve mahātattvāḥ
Accusativemahātattvām mahātattve mahātattvāḥ
Instrumentalmahātattvayā mahātattvābhyām mahātattvābhiḥ
Dativemahātattvāyai mahātattvābhyām mahātattvābhyaḥ
Ablativemahātattvāyāḥ mahātattvābhyām mahātattvābhyaḥ
Genitivemahātattvāyāḥ mahātattvayoḥ mahātattvānām
Locativemahātattvāyām mahātattvayoḥ mahātattvāsu

Adverb -mahātattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria