Declension table of ?mahātapasvinī

Deva

FeminineSingularDualPlural
Nominativemahātapasvinī mahātapasvinyau mahātapasvinyaḥ
Vocativemahātapasvini mahātapasvinyau mahātapasvinyaḥ
Accusativemahātapasvinīm mahātapasvinyau mahātapasvinīḥ
Instrumentalmahātapasvinyā mahātapasvinībhyām mahātapasvinībhiḥ
Dativemahātapasvinyai mahātapasvinībhyām mahātapasvinībhyaḥ
Ablativemahātapasvinyāḥ mahātapasvinībhyām mahātapasvinībhyaḥ
Genitivemahātapasvinyāḥ mahātapasvinyoḥ mahātapasvinīnām
Locativemahātapasvinyām mahātapasvinyoḥ mahātapasvinīṣu

Compound mahātapasvini - mahātapasvinī -

Adverb -mahātapasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria