Declension table of ?mahātāleśvara

Deva

MasculineSingularDualPlural
Nominativemahātāleśvaraḥ mahātāleśvarau mahātāleśvarāḥ
Vocativemahātāleśvara mahātāleśvarau mahātāleśvarāḥ
Accusativemahātāleśvaram mahātāleśvarau mahātāleśvarān
Instrumentalmahātāleśvareṇa mahātāleśvarābhyām mahātāleśvaraiḥ mahātāleśvarebhiḥ
Dativemahātāleśvarāya mahātāleśvarābhyām mahātāleśvarebhyaḥ
Ablativemahātāleśvarāt mahātāleśvarābhyām mahātāleśvarebhyaḥ
Genitivemahātāleśvarasya mahātāleśvarayoḥ mahātāleśvarāṇām
Locativemahātāleśvare mahātāleśvarayoḥ mahātāleśvareṣu

Compound mahātāleśvara -

Adverb -mahātāleśvaram -mahātāleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria