Declension table of ?mahāsūkta

Deva

NeuterSingularDualPlural
Nominativemahāsūktam mahāsūkte mahāsūktāni
Vocativemahāsūkta mahāsūkte mahāsūktāni
Accusativemahāsūktam mahāsūkte mahāsūktāni
Instrumentalmahāsūktena mahāsūktābhyām mahāsūktaiḥ
Dativemahāsūktāya mahāsūktābhyām mahāsūktebhyaḥ
Ablativemahāsūktāt mahāsūktābhyām mahāsūktebhyaḥ
Genitivemahāsūktasya mahāsūktayoḥ mahāsūktānām
Locativemahāsūkte mahāsūktayoḥ mahāsūkteṣu

Compound mahāsūkta -

Adverb -mahāsūktam -mahāsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria