Declension table of ?mahāsuhaya

Deva

MasculineSingularDualPlural
Nominativemahāsuhayaḥ mahāsuhayau mahāsuhayāḥ
Vocativemahāsuhaya mahāsuhayau mahāsuhayāḥ
Accusativemahāsuhayam mahāsuhayau mahāsuhayān
Instrumentalmahāsuhayena mahāsuhayābhyām mahāsuhayaiḥ mahāsuhayebhiḥ
Dativemahāsuhayāya mahāsuhayābhyām mahāsuhayebhyaḥ
Ablativemahāsuhayāt mahāsuhayābhyām mahāsuhayebhyaḥ
Genitivemahāsuhayasya mahāsuhayayoḥ mahāsuhayānām
Locativemahāsuhaye mahāsuhayayoḥ mahāsuhayeṣu

Compound mahāsuhaya -

Adverb -mahāsuhayam -mahāsuhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria