Declension table of ?mahāstūpa

Deva

MasculineSingularDualPlural
Nominativemahāstūpaḥ mahāstūpau mahāstūpāḥ
Vocativemahāstūpa mahāstūpau mahāstūpāḥ
Accusativemahāstūpam mahāstūpau mahāstūpān
Instrumentalmahāstūpena mahāstūpābhyām mahāstūpaiḥ mahāstūpebhiḥ
Dativemahāstūpāya mahāstūpābhyām mahāstūpebhyaḥ
Ablativemahāstūpāt mahāstūpābhyām mahāstūpebhyaḥ
Genitivemahāstūpasya mahāstūpayoḥ mahāstūpānām
Locativemahāstūpe mahāstūpayoḥ mahāstūpeṣu

Compound mahāstūpa -

Adverb -mahāstūpam -mahāstūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria