Declension table of ?mahāsmṛtimaya

Deva

MasculineSingularDualPlural
Nominativemahāsmṛtimayaḥ mahāsmṛtimayau mahāsmṛtimayāḥ
Vocativemahāsmṛtimaya mahāsmṛtimayau mahāsmṛtimayāḥ
Accusativemahāsmṛtimayam mahāsmṛtimayau mahāsmṛtimayān
Instrumentalmahāsmṛtimayena mahāsmṛtimayābhyām mahāsmṛtimayaiḥ mahāsmṛtimayebhiḥ
Dativemahāsmṛtimayāya mahāsmṛtimayābhyām mahāsmṛtimayebhyaḥ
Ablativemahāsmṛtimayāt mahāsmṛtimayābhyām mahāsmṛtimayebhyaḥ
Genitivemahāsmṛtimayasya mahāsmṛtimayayoḥ mahāsmṛtimayānām
Locativemahāsmṛtimaye mahāsmṛtimayayoḥ mahāsmṛtimayeṣu

Compound mahāsmṛtimaya -

Adverb -mahāsmṛtimayam -mahāsmṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria