Declension table of ?mahāsiṃha

Deva

MasculineSingularDualPlural
Nominativemahāsiṃhaḥ mahāsiṃhau mahāsiṃhāḥ
Vocativemahāsiṃha mahāsiṃhau mahāsiṃhāḥ
Accusativemahāsiṃham mahāsiṃhau mahāsiṃhān
Instrumentalmahāsiṃhena mahāsiṃhābhyām mahāsiṃhaiḥ mahāsiṃhebhiḥ
Dativemahāsiṃhāya mahāsiṃhābhyām mahāsiṃhebhyaḥ
Ablativemahāsiṃhāt mahāsiṃhābhyām mahāsiṃhebhyaḥ
Genitivemahāsiṃhasya mahāsiṃhayoḥ mahāsiṃhānām
Locativemahāsiṃhe mahāsiṃhayoḥ mahāsiṃheṣu

Compound mahāsiṃha -

Adverb -mahāsiṃham -mahāsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria