Declension table of ?mahāsarasvatī

Deva

FeminineSingularDualPlural
Nominativemahāsarasvatī mahāsarasvatyau mahāsarasvatyaḥ
Vocativemahāsarasvati mahāsarasvatyau mahāsarasvatyaḥ
Accusativemahāsarasvatīm mahāsarasvatyau mahāsarasvatīḥ
Instrumentalmahāsarasvatyā mahāsarasvatībhyām mahāsarasvatībhiḥ
Dativemahāsarasvatyai mahāsarasvatībhyām mahāsarasvatībhyaḥ
Ablativemahāsarasvatyāḥ mahāsarasvatībhyām mahāsarasvatībhyaḥ
Genitivemahāsarasvatyāḥ mahāsarasvatyoḥ mahāsarasvatīnām
Locativemahāsarasvatyām mahāsarasvatyoḥ mahāsarasvatīṣu

Compound mahāsarasvati - mahāsarasvatī -

Adverb -mahāsarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria