Declension table of ?mahāsaptamī

Deva

FeminineSingularDualPlural
Nominativemahāsaptamī mahāsaptamyau mahāsaptamyaḥ
Vocativemahāsaptami mahāsaptamyau mahāsaptamyaḥ
Accusativemahāsaptamīm mahāsaptamyau mahāsaptamīḥ
Instrumentalmahāsaptamyā mahāsaptamībhyām mahāsaptamībhiḥ
Dativemahāsaptamyai mahāsaptamībhyām mahāsaptamībhyaḥ
Ablativemahāsaptamyāḥ mahāsaptamībhyām mahāsaptamībhyaḥ
Genitivemahāsaptamyāḥ mahāsaptamyoḥ mahāsaptamīnām
Locativemahāsaptamyām mahāsaptamyoḥ mahāsaptamīṣu

Compound mahāsaptami - mahāsaptamī -

Adverb -mahāsaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria