Declension table of ?mahāsammohana

Deva

NeuterSingularDualPlural
Nominativemahāsammohanam mahāsammohane mahāsammohanāni
Vocativemahāsammohana mahāsammohane mahāsammohanāni
Accusativemahāsammohanam mahāsammohane mahāsammohanāni
Instrumentalmahāsammohanena mahāsammohanābhyām mahāsammohanaiḥ
Dativemahāsammohanāya mahāsammohanābhyām mahāsammohanebhyaḥ
Ablativemahāsammohanāt mahāsammohanābhyām mahāsammohanebhyaḥ
Genitivemahāsammohanasya mahāsammohanayoḥ mahāsammohanānām
Locativemahāsammohane mahāsammohanayoḥ mahāsammohaneṣu

Compound mahāsammohana -

Adverb -mahāsammohanam -mahāsammohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria