Declension table of ?mahāsama

Deva

MasculineSingularDualPlural
Nominativemahāsamaḥ mahāsamau mahāsamāḥ
Vocativemahāsama mahāsamau mahāsamāḥ
Accusativemahāsamam mahāsamau mahāsamān
Instrumentalmahāsamena mahāsamābhyām mahāsamaiḥ mahāsamebhiḥ
Dativemahāsamāya mahāsamābhyām mahāsamebhyaḥ
Ablativemahāsamāt mahāsamābhyām mahāsamebhyaḥ
Genitivemahāsamasya mahāsamayoḥ mahāsamānām
Locativemahāsame mahāsamayoḥ mahāsameṣu

Compound mahāsama -

Adverb -mahāsamam -mahāsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria