Declension table of ?mahāsaha

Deva

MasculineSingularDualPlural
Nominativemahāsahaḥ mahāsahau mahāsahāḥ
Vocativemahāsaha mahāsahau mahāsahāḥ
Accusativemahāsaham mahāsahau mahāsahān
Instrumentalmahāsahena mahāsahābhyām mahāsahaiḥ mahāsahebhiḥ
Dativemahāsahāya mahāsahābhyām mahāsahebhyaḥ
Ablativemahāsahāt mahāsahābhyām mahāsahebhyaḥ
Genitivemahāsahasya mahāsahayoḥ mahāsahānām
Locativemahāsahe mahāsahayoḥ mahāsaheṣu

Compound mahāsaha -

Adverb -mahāsaham -mahāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria