Declension table of ?mahāsāvetasa

Deva

NeuterSingularDualPlural
Nominativemahāsāvetasam mahāsāvetase mahāsāvetasāni
Vocativemahāsāvetasa mahāsāvetase mahāsāvetasāni
Accusativemahāsāvetasam mahāsāvetase mahāsāvetasāni
Instrumentalmahāsāvetasena mahāsāvetasābhyām mahāsāvetasaiḥ
Dativemahāsāvetasāya mahāsāvetasābhyām mahāsāvetasebhyaḥ
Ablativemahāsāvetasāt mahāsāvetasābhyām mahāsāvetasebhyaḥ
Genitivemahāsāvetasasya mahāsāvetasayoḥ mahāsāvetasānām
Locativemahāsāvetase mahāsāvetasayoḥ mahāsāvetaseṣu

Compound mahāsāvetasa -

Adverb -mahāsāvetasam -mahāsāvetasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria