Declension table of ?mahāsārathi

Deva

MasculineSingularDualPlural
Nominativemahāsārathiḥ mahāsārathī mahāsārathayaḥ
Vocativemahāsārathe mahāsārathī mahāsārathayaḥ
Accusativemahāsārathim mahāsārathī mahāsārathīn
Instrumentalmahāsārathinā mahāsārathibhyām mahāsārathibhiḥ
Dativemahāsārathaye mahāsārathibhyām mahāsārathibhyaḥ
Ablativemahāsāratheḥ mahāsārathibhyām mahāsārathibhyaḥ
Genitivemahāsāratheḥ mahāsārathyoḥ mahāsārathīnām
Locativemahāsārathau mahāsārathyoḥ mahāsārathiṣu

Compound mahāsārathi -

Adverb -mahāsārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria