Declension table of ?mahāsāhasikatā

Deva

FeminineSingularDualPlural
Nominativemahāsāhasikatā mahāsāhasikate mahāsāhasikatāḥ
Vocativemahāsāhasikate mahāsāhasikate mahāsāhasikatāḥ
Accusativemahāsāhasikatām mahāsāhasikate mahāsāhasikatāḥ
Instrumentalmahāsāhasikatayā mahāsāhasikatābhyām mahāsāhasikatābhiḥ
Dativemahāsāhasikatāyai mahāsāhasikatābhyām mahāsāhasikatābhyaḥ
Ablativemahāsāhasikatāyāḥ mahāsāhasikatābhyām mahāsāhasikatābhyaḥ
Genitivemahāsāhasikatāyāḥ mahāsāhasikatayoḥ mahāsāhasikatānām
Locativemahāsāhasikatāyām mahāsāhasikatayoḥ mahāsāhasikatāsu

Adverb -mahāsāhasikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria