Declension table of ?mahāsāhasikā

Deva

FeminineSingularDualPlural
Nominativemahāsāhasikā mahāsāhasike mahāsāhasikāḥ
Vocativemahāsāhasike mahāsāhasike mahāsāhasikāḥ
Accusativemahāsāhasikām mahāsāhasike mahāsāhasikāḥ
Instrumentalmahāsāhasikayā mahāsāhasikābhyām mahāsāhasikābhiḥ
Dativemahāsāhasikāyai mahāsāhasikābhyām mahāsāhasikābhyaḥ
Ablativemahāsāhasikāyāḥ mahāsāhasikābhyām mahāsāhasikābhyaḥ
Genitivemahāsāhasikāyāḥ mahāsāhasikayoḥ mahāsāhasikānām
Locativemahāsāhasikāyām mahāsāhasikayoḥ mahāsāhasikāsu

Adverb -mahāsāhasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria