Declension table of ?mahāsādhu

Deva

NeuterSingularDualPlural
Nominativemahāsādhu mahāsādhunī mahāsādhūni
Vocativemahāsādhu mahāsādhunī mahāsādhūni
Accusativemahāsādhu mahāsādhunī mahāsādhūni
Instrumentalmahāsādhunā mahāsādhubhyām mahāsādhubhiḥ
Dativemahāsādhune mahāsādhubhyām mahāsādhubhyaḥ
Ablativemahāsādhunaḥ mahāsādhubhyām mahāsādhubhyaḥ
Genitivemahāsādhunaḥ mahāsādhunoḥ mahāsādhūnām
Locativemahāsādhuni mahāsādhunoḥ mahāsādhuṣu

Compound mahāsādhu -

Adverb -mahāsādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria