Declension table of ?mahāsādhanika

Deva

MasculineSingularDualPlural
Nominativemahāsādhanikaḥ mahāsādhanikau mahāsādhanikāḥ
Vocativemahāsādhanika mahāsādhanikau mahāsādhanikāḥ
Accusativemahāsādhanikam mahāsādhanikau mahāsādhanikān
Instrumentalmahāsādhanikena mahāsādhanikābhyām mahāsādhanikaiḥ mahāsādhanikebhiḥ
Dativemahāsādhanikāya mahāsādhanikābhyām mahāsādhanikebhyaḥ
Ablativemahāsādhanikāt mahāsādhanikābhyām mahāsādhanikebhyaḥ
Genitivemahāsādhanikasya mahāsādhanikayoḥ mahāsādhanikānām
Locativemahāsādhanike mahāsādhanikayoḥ mahāsādhanikeṣu

Compound mahāsādhanika -

Adverb -mahāsādhanikam -mahāsādhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria