Declension table of ?mahāsāntapana

Deva

MasculineSingularDualPlural
Nominativemahāsāntapanaḥ mahāsāntapanau mahāsāntapanāḥ
Vocativemahāsāntapana mahāsāntapanau mahāsāntapanāḥ
Accusativemahāsāntapanam mahāsāntapanau mahāsāntapanān
Instrumentalmahāsāntapanena mahāsāntapanābhyām mahāsāntapanaiḥ mahāsāntapanebhiḥ
Dativemahāsāntapanāya mahāsāntapanābhyām mahāsāntapanebhyaḥ
Ablativemahāsāntapanāt mahāsāntapanābhyām mahāsāntapanebhyaḥ
Genitivemahāsāntapanasya mahāsāntapanayoḥ mahāsāntapanānām
Locativemahāsāntapane mahāsāntapanayoḥ mahāsāntapaneṣu

Compound mahāsāntapana -

Adverb -mahāsāntapanam -mahāsāntapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria