Declension table of ?mahāsaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativemahāsaṅkaṭaḥ mahāsaṅkaṭau mahāsaṅkaṭāḥ
Vocativemahāsaṅkaṭa mahāsaṅkaṭau mahāsaṅkaṭāḥ
Accusativemahāsaṅkaṭam mahāsaṅkaṭau mahāsaṅkaṭān
Instrumentalmahāsaṅkaṭena mahāsaṅkaṭābhyām mahāsaṅkaṭaiḥ mahāsaṅkaṭebhiḥ
Dativemahāsaṅkaṭāya mahāsaṅkaṭābhyām mahāsaṅkaṭebhyaḥ
Ablativemahāsaṅkaṭāt mahāsaṅkaṭābhyām mahāsaṅkaṭebhyaḥ
Genitivemahāsaṅkaṭasya mahāsaṅkaṭayoḥ mahāsaṅkaṭānām
Locativemahāsaṅkaṭe mahāsaṅkaṭayoḥ mahāsaṅkaṭeṣu

Compound mahāsaṅkaṭa -

Adverb -mahāsaṅkaṭam -mahāsaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria