Declension table of ?mahāsandhivigraha

Deva

MasculineSingularDualPlural
Nominativemahāsandhivigrahaḥ mahāsandhivigrahau mahāsandhivigrahāḥ
Vocativemahāsandhivigraha mahāsandhivigrahau mahāsandhivigrahāḥ
Accusativemahāsandhivigraham mahāsandhivigrahau mahāsandhivigrahān
Instrumentalmahāsandhivigraheṇa mahāsandhivigrahābhyām mahāsandhivigrahaiḥ mahāsandhivigrahebhiḥ
Dativemahāsandhivigrahāya mahāsandhivigrahābhyām mahāsandhivigrahebhyaḥ
Ablativemahāsandhivigrahāt mahāsandhivigrahābhyām mahāsandhivigrahebhyaḥ
Genitivemahāsandhivigrahasya mahāsandhivigrahayoḥ mahāsandhivigrahāṇām
Locativemahāsandhivigrahe mahāsandhivigrahayoḥ mahāsandhivigraheṣu

Compound mahāsandhivigraha -

Adverb -mahāsandhivigraham -mahāsandhivigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria