Declension table of ?mahāpuruṣastava

Deva

MasculineSingularDualPlural
Nominativemahāpuruṣastavaḥ mahāpuruṣastavau mahāpuruṣastavāḥ
Vocativemahāpuruṣastava mahāpuruṣastavau mahāpuruṣastavāḥ
Accusativemahāpuruṣastavam mahāpuruṣastavau mahāpuruṣastavān
Instrumentalmahāpuruṣastavena mahāpuruṣastavābhyām mahāpuruṣastavaiḥ mahāpuruṣastavebhiḥ
Dativemahāpuruṣastavāya mahāpuruṣastavābhyām mahāpuruṣastavebhyaḥ
Ablativemahāpuruṣastavāt mahāpuruṣastavābhyām mahāpuruṣastavebhyaḥ
Genitivemahāpuruṣastavasya mahāpuruṣastavayoḥ mahāpuruṣastavānām
Locativemahāpuruṣastave mahāpuruṣastavayoḥ mahāpuruṣastaveṣu

Compound mahāpuruṣastava -

Adverb -mahāpuruṣastavam -mahāpuruṣastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria