Declension table of ?mahāpuruṣalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemahāpuruṣalakṣaṇam mahāpuruṣalakṣaṇe mahāpuruṣalakṣaṇāni
Vocativemahāpuruṣalakṣaṇa mahāpuruṣalakṣaṇe mahāpuruṣalakṣaṇāni
Accusativemahāpuruṣalakṣaṇam mahāpuruṣalakṣaṇe mahāpuruṣalakṣaṇāni
Instrumentalmahāpuruṣalakṣaṇena mahāpuruṣalakṣaṇābhyām mahāpuruṣalakṣaṇaiḥ
Dativemahāpuruṣalakṣaṇāya mahāpuruṣalakṣaṇābhyām mahāpuruṣalakṣaṇebhyaḥ
Ablativemahāpuruṣalakṣaṇāt mahāpuruṣalakṣaṇābhyām mahāpuruṣalakṣaṇebhyaḥ
Genitivemahāpuruṣalakṣaṇasya mahāpuruṣalakṣaṇayoḥ mahāpuruṣalakṣaṇānām
Locativemahāpuruṣalakṣaṇe mahāpuruṣalakṣaṇayoḥ mahāpuruṣalakṣaṇeṣu

Compound mahāpuruṣalakṣaṇa -

Adverb -mahāpuruṣalakṣaṇam -mahāpuruṣalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria