Declension table of ?mahāprajāpatī

Deva

FeminineSingularDualPlural
Nominativemahāprajāpatī mahāprajāpatyau mahāprajāpatyaḥ
Vocativemahāprajāpati mahāprajāpatyau mahāprajāpatyaḥ
Accusativemahāprajāpatīm mahāprajāpatyau mahāprajāpatīḥ
Instrumentalmahāprajāpatyā mahāprajāpatībhyām mahāprajāpatībhiḥ
Dativemahāprajāpatyai mahāprajāpatībhyām mahāprajāpatībhyaḥ
Ablativemahāprajāpatyāḥ mahāprajāpatībhyām mahāprajāpatībhyaḥ
Genitivemahāprajāpatyāḥ mahāprajāpatyoḥ mahāprajāpatīnām
Locativemahāprajāpatyām mahāprajāpatyoḥ mahāprajāpatīṣu

Compound mahāprajāpati - mahāprajāpatī -

Adverb -mahāprajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria