Declension table of ?mahāprabhāmaṇḍalavyūhajñānamudrā

Deva

FeminineSingularDualPlural
Nominativemahāprabhāmaṇḍalavyūhajñānamudrā mahāprabhāmaṇḍalavyūhajñānamudre mahāprabhāmaṇḍalavyūhajñānamudrāḥ
Vocativemahāprabhāmaṇḍalavyūhajñānamudre mahāprabhāmaṇḍalavyūhajñānamudre mahāprabhāmaṇḍalavyūhajñānamudrāḥ
Accusativemahāprabhāmaṇḍalavyūhajñānamudrām mahāprabhāmaṇḍalavyūhajñānamudre mahāprabhāmaṇḍalavyūhajñānamudrāḥ
Instrumentalmahāprabhāmaṇḍalavyūhajñānamudrayā mahāprabhāmaṇḍalavyūhajñānamudrābhyām mahāprabhāmaṇḍalavyūhajñānamudrābhiḥ
Dativemahāprabhāmaṇḍalavyūhajñānamudrāyai mahāprabhāmaṇḍalavyūhajñānamudrābhyām mahāprabhāmaṇḍalavyūhajñānamudrābhyaḥ
Ablativemahāprabhāmaṇḍalavyūhajñānamudrāyāḥ mahāprabhāmaṇḍalavyūhajñānamudrābhyām mahāprabhāmaṇḍalavyūhajñānamudrābhyaḥ
Genitivemahāprabhāmaṇḍalavyūhajñānamudrāyāḥ mahāprabhāmaṇḍalavyūhajñānamudrayoḥ mahāprabhāmaṇḍalavyūhajñānamudrāṇām
Locativemahāprabhāmaṇḍalavyūhajñānamudrāyām mahāprabhāmaṇḍalavyūhajñānamudrayoḥ mahāprabhāmaṇḍalavyūhajñānamudrāsu

Adverb -mahāprabhāmaṇḍalavyūhajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria