Declension table of ?mahāpañcaviṣa

Deva

NeuterSingularDualPlural
Nominativemahāpañcaviṣam mahāpañcaviṣe mahāpañcaviṣāṇi
Vocativemahāpañcaviṣa mahāpañcaviṣe mahāpañcaviṣāṇi
Accusativemahāpañcaviṣam mahāpañcaviṣe mahāpañcaviṣāṇi
Instrumentalmahāpañcaviṣeṇa mahāpañcaviṣābhyām mahāpañcaviṣaiḥ
Dativemahāpañcaviṣāya mahāpañcaviṣābhyām mahāpañcaviṣebhyaḥ
Ablativemahāpañcaviṣāt mahāpañcaviṣābhyām mahāpañcaviṣebhyaḥ
Genitivemahāpañcaviṣasya mahāpañcaviṣayoḥ mahāpañcaviṣāṇām
Locativemahāpañcaviṣe mahāpañcaviṣayoḥ mahāpañcaviṣeṣu

Compound mahāpañcaviṣa -

Adverb -mahāpañcaviṣam -mahāpañcaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria