Declension table of ?mahāpakṣī

Deva

FeminineSingularDualPlural
Nominativemahāpakṣī mahāpakṣyau mahāpakṣyaḥ
Vocativemahāpakṣi mahāpakṣyau mahāpakṣyaḥ
Accusativemahāpakṣīm mahāpakṣyau mahāpakṣīḥ
Instrumentalmahāpakṣyā mahāpakṣībhyām mahāpakṣībhiḥ
Dativemahāpakṣyai mahāpakṣībhyām mahāpakṣībhyaḥ
Ablativemahāpakṣyāḥ mahāpakṣībhyām mahāpakṣībhyaḥ
Genitivemahāpakṣyāḥ mahāpakṣyoḥ mahāpakṣīṇām
Locativemahāpakṣyām mahāpakṣyoḥ mahāpakṣīṣu

Compound mahāpakṣi - mahāpakṣī -

Adverb -mahāpakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria