Declension table of ?mahāpāraṇika

Deva

MasculineSingularDualPlural
Nominativemahāpāraṇikaḥ mahāpāraṇikau mahāpāraṇikāḥ
Vocativemahāpāraṇika mahāpāraṇikau mahāpāraṇikāḥ
Accusativemahāpāraṇikam mahāpāraṇikau mahāpāraṇikān
Instrumentalmahāpāraṇikena mahāpāraṇikābhyām mahāpāraṇikaiḥ mahāpāraṇikebhiḥ
Dativemahāpāraṇikāya mahāpāraṇikābhyām mahāpāraṇikebhyaḥ
Ablativemahāpāraṇikāt mahāpāraṇikābhyām mahāpāraṇikebhyaḥ
Genitivemahāpāraṇikasya mahāpāraṇikayoḥ mahāpāraṇikānām
Locativemahāpāraṇike mahāpāraṇikayoḥ mahāpāraṇikeṣu

Compound mahāpāraṇika -

Adverb -mahāpāraṇikam -mahāpāraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria