Declension table of ?mahāpākajānī

Deva

MasculineSingularDualPlural
Nominativemahāpākajānīḥ mahāpākajānyā mahāpākajānyaḥ
Vocativemahāpākajānīḥ mahāpākajāni mahāpākajānyā mahāpākajānyaḥ
Accusativemahāpākajānyam mahāpākajānyā mahāpākajānyaḥ
Instrumentalmahāpākajānyā mahāpākajānībhyām mahāpākajānībhiḥ
Dativemahāpākajānye mahāpākajānībhyām mahāpākajānībhyaḥ
Ablativemahāpākajānyaḥ mahāpākajānībhyām mahāpākajānībhyaḥ
Genitivemahāpākajānyaḥ mahāpākajānyoḥ mahāpākajānīnām
Locativemahāpākajānyi mahāpākajānyām mahāpākajānyoḥ mahāpākajānīṣu

Compound mahāpākajāni - mahāpākajānī -

Adverb -mahāpākajāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria