Declension table of ?mahāpṛṣṭhagalaskandhā

Deva

FeminineSingularDualPlural
Nominativemahāpṛṣṭhagalaskandhā mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāḥ
Vocativemahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāḥ
Accusativemahāpṛṣṭhagalaskandhām mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāḥ
Instrumentalmahāpṛṣṭhagalaskandhayā mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhābhiḥ
Dativemahāpṛṣṭhagalaskandhāyai mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhābhyaḥ
Ablativemahāpṛṣṭhagalaskandhāyāḥ mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhābhyaḥ
Genitivemahāpṛṣṭhagalaskandhāyāḥ mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandhānām
Locativemahāpṛṣṭhagalaskandhāyām mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandhāsu

Adverb -mahāpṛṣṭhagalaskandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria