Declension table of ?mahāpṛṣṭhagalaskandha

Deva

MasculineSingularDualPlural
Nominativemahāpṛṣṭhagalaskandhaḥ mahāpṛṣṭhagalaskandhau mahāpṛṣṭhagalaskandhāḥ
Vocativemahāpṛṣṭhagalaskandha mahāpṛṣṭhagalaskandhau mahāpṛṣṭhagalaskandhāḥ
Accusativemahāpṛṣṭhagalaskandham mahāpṛṣṭhagalaskandhau mahāpṛṣṭhagalaskandhān
Instrumentalmahāpṛṣṭhagalaskandhena mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhaiḥ mahāpṛṣṭhagalaskandhebhiḥ
Dativemahāpṛṣṭhagalaskandhāya mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhebhyaḥ
Ablativemahāpṛṣṭhagalaskandhāt mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhebhyaḥ
Genitivemahāpṛṣṭhagalaskandhasya mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandhānām
Locativemahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandheṣu

Compound mahāpṛṣṭhagalaskandha -

Adverb -mahāpṛṣṭhagalaskandham -mahāpṛṣṭhagalaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria