Declension table of mahānirvāṇatantra

Deva

NeuterSingularDualPlural
Nominativemahānirvāṇatantram mahānirvāṇatantre mahānirvāṇatantrāṇi
Vocativemahānirvāṇatantra mahānirvāṇatantre mahānirvāṇatantrāṇi
Accusativemahānirvāṇatantram mahānirvāṇatantre mahānirvāṇatantrāṇi
Instrumentalmahānirvāṇatantreṇa mahānirvāṇatantrābhyām mahānirvāṇatantraiḥ
Dativemahānirvāṇatantrāya mahānirvāṇatantrābhyām mahānirvāṇatantrebhyaḥ
Ablativemahānirvāṇatantrāt mahānirvāṇatantrābhyām mahānirvāṇatantrebhyaḥ
Genitivemahānirvāṇatantrasya mahānirvāṇatantrayoḥ mahānirvāṇatantrāṇām
Locativemahānirvāṇatantre mahānirvāṇatantrayoḥ mahānirvāṇatantreṣu

Compound mahānirvāṇatantra -

Adverb -mahānirvāṇatantram -mahānirvāṇatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria