Declension table of ?mahākūla

Deva

NeuterSingularDualPlural
Nominativemahākūlam mahākūle mahākūlāni
Vocativemahākūla mahākūle mahākūlāni
Accusativemahākūlam mahākūle mahākūlāni
Instrumentalmahākūlena mahākūlābhyām mahākūlaiḥ
Dativemahākūlāya mahākūlābhyām mahākūlebhyaḥ
Ablativemahākūlāt mahākūlābhyām mahākūlebhyaḥ
Genitivemahākūlasya mahākūlayoḥ mahākūlānām
Locativemahākūle mahākūlayoḥ mahākūleṣu

Compound mahākūla -

Adverb -mahākūlam -mahākūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria