Declension table of ?mahākulodbhava

Deva

NeuterSingularDualPlural
Nominativemahākulodbhavam mahākulodbhave mahākulodbhavāni
Vocativemahākulodbhava mahākulodbhave mahākulodbhavāni
Accusativemahākulodbhavam mahākulodbhave mahākulodbhavāni
Instrumentalmahākulodbhavena mahākulodbhavābhyām mahākulodbhavaiḥ
Dativemahākulodbhavāya mahākulodbhavābhyām mahākulodbhavebhyaḥ
Ablativemahākulodbhavāt mahākulodbhavābhyām mahākulodbhavebhyaḥ
Genitivemahākulodbhavasya mahākulodbhavayoḥ mahākulodbhavānām
Locativemahākulodbhave mahākulodbhavayoḥ mahākulodbhaveṣu

Compound mahākulodbhava -

Adverb -mahākulodbhavam -mahākulodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria