Declension table of ?mahākrodha

Deva

MasculineSingularDualPlural
Nominativemahākrodhaḥ mahākrodhau mahākrodhāḥ
Vocativemahākrodha mahākrodhau mahākrodhāḥ
Accusativemahākrodham mahākrodhau mahākrodhān
Instrumentalmahākrodhena mahākrodhābhyām mahākrodhaiḥ mahākrodhebhiḥ
Dativemahākrodhāya mahākrodhābhyām mahākrodhebhyaḥ
Ablativemahākrodhāt mahākrodhābhyām mahākrodhebhyaḥ
Genitivemahākrodhasya mahākrodhayoḥ mahākrodhānām
Locativemahākrodhe mahākrodhayoḥ mahākrodheṣu

Compound mahākrodha -

Adverb -mahākrodham -mahākrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria