Declension table of ?mahākośātakī

Deva

FeminineSingularDualPlural
Nominativemahākośātakī mahākośātakyau mahākośātakyaḥ
Vocativemahākośātaki mahākośātakyau mahākośātakyaḥ
Accusativemahākośātakīm mahākośātakyau mahākośātakīḥ
Instrumentalmahākośātakyā mahākośātakībhyām mahākośātakībhiḥ
Dativemahākośātakyai mahākośātakībhyām mahākośātakībhyaḥ
Ablativemahākośātakyāḥ mahākośātakībhyām mahākośātakībhyaḥ
Genitivemahākośātakyāḥ mahākośātakyoḥ mahākośātakīnām
Locativemahākośātakyām mahākośātakyoḥ mahākośātakīṣu

Compound mahākośātaki - mahākośātakī -

Adverb -mahākośātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria